美文网首页
《薄伽梵歌》第十五章(梵文对译)

《薄伽梵歌》第十五章(梵文对译)

作者: 冯源的阅读空间 | 来源:发表于2020-04-21 12:26 被阅读0次

取自《薄伽梵歌》第十五章

15章第1诗节

śrī-bhagavān uvāca

ūrdhva-mūlam adhaḥ-śākham

aśvatthaṁ prāhur avyayam

chandāṁsi yasya parṇāni

yas taṁ veda sa veda-vit

śrībhagavānuvāca—至尊人格神首说;ūrdhva-mūlam—根向上;adhaḥ—向下;śākham—分枝;aśvattham—榕树;prāhuḥ—说到;avyayam—永存的;chandāṁsi—吠陀赞歌;yasya—哪些;parṇāni—叶子;yaḥ—不论谁;tam—那;veda—认识;saḥ—他;veda-vit—认识《吠陀经》。

       至尊者说:有一棵根向上、枝向下、吠陀赞歌作叶子的榕树,认识这棵树便认识《吠陀经》。

15章第2诗节

adhaś cordhvaṁ prasṛtās tasyaśākhā

guṇa-pravṛddhā viṣaya-pravālāḥ

adhaś ca mūlāny anusantatāni

karmānubandhīni manuṣya-loke

adhaḥ—向下;ca—和;ūrdhvam—向上;prasṛtāḥ—伸展的;tasya—它的;śākhāḥ—分枝;guṇa—自然三形态;pravṛddhāḥ—发育出;viṣaya—感官物象;pravālāḥ—小细枝;adhaḥ—向下;ca—和;mūlāni—根系;anusantatāni—伸展的;karma—依照行业;anubandhīni—绑住了;manuṣya-loke—世间的人类社会里。

       这棵树还有上下伸展的分枝,养分来自物质自然三形态,更细的枝条视为感官物象,下生的根系视为人类社会行事功果的绳索。

15章第3-4诗节

na rūpam asyehatathopalabhyate

nānto na cādir na ca sampratiṣṭhā

aśvattham enaṁ suvirūḍha-mūlam

asaṅga-śastreṇa dṛḍhenachittvā

tataḥ padaṁ tat parimārgitavyaṁ

yasmin gatā na nivartantibhūyaḥ

tam eva cādyaṁ puruṣaṁprapadye

yataḥ pravṛttiḥ prasṛtā purāṇī

na—没有;rūpam—样子;asya—这棵树;iha—在这里;tathā—还;upalabhyate—感知不到;na—没有;antaḥ—终点;na—没有;ca—也;ādiḥ—起点;na—没有;ca—也;sampratiṣṭhā—扎根地;aśvattham—榕树;enam—这;suvirūḍha—用力的;mūlam—连根;asaṅga-śastreṇa—举起断念的利刃;dṛḍhena—强行;chittvā—去劈倒;tataḥ—为此;padam—境地;tat—那;parimārgitavyam—要找到;yasmin—哪里;gatāḥ—去到;na—不会;nivartanti—复返;bhūyaḥ—再次;tam—到他的;eva—定然;ca—也;ādyam—起源;puruṣam—人格神首;prapadye—皈依;yataḥ—从谁的;pravṛttiḥ—初期;prasṛtā—延续;purāṇī—古老的。

       这棵树的实相在凡界看不到,没有谁知悉哪里是它的起点,它的终点,它的扎根地。不过,你要举起断念的利刃,不留余力劈倒这棵树;为此,你要找到一处一去不复返的地方,在哪里皈依万物起源、创世之初就是万物居所的至尊人格神首。

15章第5诗节

nirmāna-mohā jita-saṅga-doṣā

adhyātma-nityā vinivṛtta-kāmāḥ

dvandvair vimuktāḥ sukha-duḥkha-saṁjñair

gacchanty amūḍhāḥ padam avyayaṁtat

nir—没有;māna—尊重;mohāḥ—妄念;jita—要克服;saṅga—交往;doṣāḥ—不对的;adhyātma—灵性的;nityāḥ—永生;vinivṛtta—相关的;kāmāḥ—色心;dvandvaiḥ—相对的观念;vimuktāḥ—解开;sukha-duḥkha—苦乐;saṁjñaiḥ—名号上;gacchanti—达至;amūḍhāḥ—没有困惑;padam—境地;avyayam—永恒的;tat—那。

       要抵达那个永存的国度,理当灭除妄念,抛开虚荣,了断虚有的关系,觉悟永生之道,根除色心,抛开苦乐的相对观念,认清皈依至尊者的妙法。

15章第6诗节

na tad bhāsayate sūryo

na śaśāṅko na pāvakaḥ

yad gatvā na nivartante

tad dhāma paramaṁ mama

na—不会;tat—那;bhāsayate—照明;sūryaḥ—阳光;na—也不;śaśāṅkaḥ—月光;na—也不;pāvakaḥ—火光,电能;yat—哪里;gatvā—到达;na—不会;nivartante—重返;tatdhāma—那个居所;paramam—无上的;mama—我的。

       那是我的居所,不用阳光,不用月光,不用电能,一样灿烂夺目的居所,到达此地,永不重返物质凡界。

15章第7诗节

mamaivāṁśo jīva-loke

jīva-bhūtaḥ sanātanaḥ

manaḥ ṣaṣṭhānīndriyāṇi

prakṛti-sthāni karṣati

mama—我的;eva—定然;aṁśaḥ—一尘一沙;jīva-loke—困在生存的世界;jīva-bhūtaḥ—受困的众生;sanātanaḥ—永存的;manaḥ—心意;ṣaṣṭhāni—六;indriyāṇi—感觉;prakṛti—物质自然;sthāni—处于;karṣati—苦苦挣扎。

       困在凡界的众生是我的一尘一沙,永存永在,只因生存的困境,以心意在内的六感,苦苦挣扎求生。

15章第8诗节

śarīraṁ yad avāpnoti

yac cāpy utkrāmatīśvaraḥ

gṛhītvaitāni saṁyāti

vāyur gandhān ivāśayāt

śarīram—躯体;yat—多达;avāpnoti—得到了;yat—是哪些;ca—也;api—实质上;utkrāmati—弃离;īśvaraḥ—躯体之主;gṛhītvā—带上;etāni—这一切;saṁyāti—飘到;vāyuḥ—气味;gandhān—嗅到;iva—如同;āśayāt—由鲜花。

       如飘香的气味,物质凡界的众生带上不同的生命观,延续到下一躯体。

15章第9诗节

śrotraṁ cakṣuḥ sparśanaṁ ca

rasanaṁ ghrāṇam eva ca

adhiṣṭhāya manaś cāyaṁ

viṣayān upasevate

śrotram—耳朵;cakṣuḥ—眼睛;sparśanam—触觉;ca—还有;rasanam—舌头;ghrāṇam—嗅觉能力;eva—还有;ca—和;adhiṣṭhāya—处于;manaḥ—心意;ca—还有;ayam—这;viṣayān—感官物象;upasevate—享有。

       只要换上一个躯体,换上一种类别的耳、鼻、舌、触觉,一种类别的心意,众生便对应享有一种类别的感官物象。

15章第10诗节

utkrāmantaṁ sthitaṁ vāpi

bhuñjānaṁ vā guṇānvitam

vimūḍhā nānupaśyanti

paśyanti jñāna-cakṣuṣaḥ

utkrāmantam—离弃躯体;sthitam—处在躯体内;vāpi—两者;bhuñjānam—享有;—或者;guṇa-anvitam—在自然三形态的逼迫下;vimūḍhāḥ—愚人;na—不会;anupaśyanti—能看清;paśyanti—人能看清;jñāna-cakṣuṣaḥ—有真知的慧眼。

       众生如何离弃躯体,如何在自然三形态的逼迫下更换躯体,那是愚人无法知解的,可是,这一切逃不过具足真知的慧眼。

15章第11诗节

yatanto yoginaś cainaṁ

paśyanty ātmany avasthitam

yatanto 'py akṛtātmāno

nainaṁ paśyanty acetasaḥ

yatantaḥ—努力不懈;yoginaḥ—超凡觉者;ca—也;enam—这;paśyanti—能看清;ātmani—本我之内;avasthitam—处于;yatantaḥ—即便努力;api—虽然;akṛta-ātmānaḥ—没有觉悟本我;na—没有;enam—这;paśyanti—能看清;acetasaḥ—心里没有表现。

       对此一清二楚的是觉悟本我的超凡觉者,若是没有觉悟本我,即便努力不懈,也看不出当中的奥妙。

克利须那教导阿周那

15章第12诗节

yad āditya-gataṁ tejo

jagad bhāsayate 'khilam

yac candramasi yac cāgnau

tat tejo viddhi māmakam

yat—是哪个;āditya-gatam—在阳光下;tejaḥ—灿烂的;jagat—整个世界;bhāsayate—照亮了;akhilam—完全的;yat—是哪个;candramasi—在月光下;yat—是哪个;ca—还有;agnau—在火光下;tat—那;tejaḥ—灿烂的;viddhi—领会;māmakam—来自我。

       驱散整个世界黑暗的灿烂阳光,来源于我,皎洁的月光,熊熊的火光,亦来源于我。

15章第13诗节

gām āviśya ca bhūtāni

dhārayāmy aham ojasā

puṣṇāmi cauṣadhīḥ sarvāḥ

somo bhūtvā rasātmakaḥ

gām—众星宿;āviśya—进入;ca—还有;bhūtāni—生灵;dhārayāmi—维生的;aham—我;ojasā—是我的大能;puṣṇāmi—养育的;ca—和;auṣadhīḥ—蔬菜;sarvāḥ—所有;somaḥ—月亮;bhūtvā—化作;rasa-ātmakaḥ—送去原液。

       是我施展大能,使每一星宿运行于轨道上,是我化作月亮,给蔬菜送去生长的原液。

15章第14诗节

ahaṁ vaiśvānaro bhūtvā

prāṇināṁ deham āśritaḥ

prāṇāpāna-samāyuktaḥ

pacāmy annaṁ catur-vidham

aham—我;vaiśvānaraḥ—我分身变成消食之火;bhūtvā—化作;prāṇinām—芸芸众生;deham—躯体;āśritaḥ—处于;prāṇa—出来的气;apāna—进入的气;samāyuktaḥ—达到平衡;pacāmi—消化;annam—食物;catur-vidham—四类。

       我是众生体内的消食之火,我是消化四类食物、进进出出的气息。

15章第15诗节

sarvasya cāhaṁ hṛdi sanniviṣṭo

mattaḥ smṛtir jñānam apohanaṁca

vedaiś ca sarvair aham evavedyo

vedānta-kṛd veda-vid eva cāham

sarvasya—芸芸众生;ca—和;aham—我;hṛdi—在内心;sanniviṣṭaḥ—处于;mattaḥ—来自我;smṛtiḥ—记起;jñānam—认知;apohanamca—和忘记;vedaiḥ—由《吠陀经》;ca—还有;sarvaiḥ—所有;aham—我是;eva—定然;vedyaḥ—可知的;vedānta-kṛt—《吠檀多经》的原著;veda-vit—《吠陀经》的全通;eva—定然;ca—和;aham—我。

       我就在人人心中,记起、忘记、认知来源于我,我通晓全部《吠陀经》,诚然,我是《吠檀多经》的原著,《吠陀经》的全通。

15章第16诗节

dvāv imau puruṣau loke

kṣaraś cākṣara eva ca

kṣaraḥ sarvāṇi bhūtāni

kūṭastho 'kṣara ucyate

dvau—二;imau—在这个(世界);puruṣau—生灵;loke—在世界上;kṣaraḥ—有过错;ca—和;akṣaraḥ—无过错;eva—定然;ca—和;kṣaraḥ—有过错;sarvāṇi—所有;bhūtāni—生灵;kūṭasthaḥ—同等的;akṣaraḥ—有过错;ucyate—会说。

       众生分为有过、无过两类,物质世界的生灵为有过众生,灵性世界的生灵为无过众生。

15章第17诗节

uttamaḥ puruṣas tv anyaḥ

paramātmety udāhṛtaḥ

yo loka-trayam āviśya

bibharty avyaya īśvaraḥ

uttamaḥ—最佳;puruṣaḥ—有人特征;tu—可是;anyaḥ—另一位;param—至尊;ātmā—本尊;iti—如此;udāhṛtaḥ—说到;yaḥ—的人;loka—的宇宙;trayam—三界;āviśya—进入;bibharti—养护;avyayaḥ—无穷尽的;īśvaraḥ—主人。

       除此两类生灵,还有万灵之首,至尊本尊,是他进入凡界,撑持凡界。

15章第18诗节

yasmāt kṣaram atīto 'ham

akṣarād api cottamaḥ

ato 'smi loke vede ca

prathitaḥ puruṣottamaḥ

yasmāt—因为;kṣaram—有过错;atītaḥ—超脱物外;aham—我;akṣarāt—来自无过错;api—优于那;ca—和;uttamaḥ—最佳;ataḥ—故此;asmi—我是;loke—在世界上;vede—在吠陀文献里;ca—和;prathitaḥ—尊称为;puruṣottamaḥ—作为至尊者。

       因为我已超脱物外,不在有过众生和无过众生之列,又是万灵之首,世人和《吠陀经》便尊称我为‘至尊者’。

15章第19诗节

yo mām evam asammūḍho

jānāti puruṣottamam

sa sarva-vid bhajati māṁ

sarva-bhāvena bhārata

yaḥ—任何人;mām—对我;evam—定然;asammūḍhaḥ—无疑;jānāti—懂得;puruṣottamam—至尊人格神首;saḥ—他;sarva-vit—读懂一切;bhajati—忙于奉爱服务;mām—对我;sarva-bhāvena—方方面面;bhārata—婆罗多之子呀。

       婆罗多之子呀!谁能明了我是至尊人格神首,无疑便可读懂一切,随后,全身心忙于奉爱服务。

15章第20诗节

iti guhyatamaṁ śāstram

idam uktaṁ mayānagha

etad buddhvā buddhimān syāt

kṛta-kṛtyaś ca bhārata

iti—如此;guhyatamam—奥妙中的奥妙;śāstram—启示经典;idam—这;uktam—透露了;mayā—由我;anagha—无罪之人呀;etat—这;buddhvā—领会;buddhimān—智慧的;syāt—人会成为;kṛta-kṛtyaḥ—最为圆满;ca—和;bhārata—婆罗多之子呀。

       无罪之人呀!这是吠陀文献奥妙中的奥妙,我已一语道破,谁能了然于胸,必成智者,尽心觉悟圆满之道。

相关文章

  • 《薄伽梵歌》第十五章(梵文对译)

    取自《薄伽梵歌》第十五章 第15章第1诗节 śrī-bhagavān uvāca ūrdhva-mūlam adh...

  • 薄伽梵歌

    【薄伽梵】般度族的第一名将、般度第三子阿周那的车夫克里希纳(黑天,印度最高神的化身,在诗中也常被称作“薄伽梵”,即...

  • 薄伽梵歌

    印度著名作家和神话学家德度塔·帕塔奈克(Devdutt Pattanaik)曾用十八句话概括了《薄伽梵歌》,每句话...

  • 薄伽梵歌

    或者战死升入天国,或者战胜享受大地~世俗利益(唯有战胜者可以享受大地) 自我满足自我~超越(自我是否满意自我?如若...

  • 薄伽梵歌

    甘地讲:每当失望笼罩我的脸庞,孤独的我看不见一丝光线时,我就去阅读《博伽梵歌》。我会在这里找到一节经文,又在那里找...

  • 2018-06-14 欠的书单

    《薄伽梵歌》第一遍就哭得稀里糊啦,能买到的不同版本都愿意看,只要有空还会反复看,开始看英文版,愿有一天看懂梵文版~...

  • 吴老师讲座 - 草稿

    客观聆听很重要 薄伽梵歌

  • 闻中 | 《薄伽梵歌入门版》导论(二)

    闻中 | 《薄伽梵歌入门版》导论(二)原创 闻中 漫漫生死道 3月13日 我们知道,《薄伽梵歌》,原属于史诗《摩诃...

  • 影响世界的《薄伽梵歌》

    至《薄伽梵歌》1785年由查理斯•威尔金斯首次译为英文以来,整个世界为之升温,诸多名人深受《薄伽梵歌》思想的...

  • 《薄伽梵歌》导读

    《摩诃婆罗多》的这个插话是最美的,或许也是我们所知的一切文学中唯一真正的哲学诗。 文学的源头大都是文字诞生之前传诸...

网友评论

      本文标题:《薄伽梵歌》第十五章(梵文对译)

      本文链接:https://www.haomeiwen.com/subject/tbkuihtx.html