美文网首页
2020-07-12梦想

2020-07-12梦想

作者: 王小谋 | 来源:发表于2020-07-12 20:55 被阅读0次

    农历二零二零年五月 廿二

    庚子鼠年  葵未月  丙辰日

    世人说红尘苦海,众生皆为苦海中寻找彼岸的生灵。

    在岸上的你没有任何理由、

    任何资格指点、

    嘲笑在水中的逃生姿势。

    若你在水中,

    恐怕早就淹死了。

    图片来源:网图

    音乐:彼岸 (梵文唱诵-静心版)  这曲子适合冥想的时候听

    arya avalokiteshvaro bodhisattvo

    观自在菩萨

    gambhiran prajna-paramita caryan caramano

    行深般若波罗蜜多时

    vyaavalokayati sma panca skandhas

    照见五蕴皆空

    tansh ca svabhava shunyan pashyati sma

    度一切苦厄

    iha shariputra

    舍利子:

    rupan shunyata shunyataiva rupan

    色不异空

    rupan na prithak shunyata shunyataya na prithag rupan

    空不异色

    yad rupan sa shunyata ya shunyata tad rupan

    色即是空,空即是色

    evam eva vedana sanjna sanskara vijnanam

    受想行识亦复如是

    iha shariputra sarva dharmah shunyata lakshana

    舍利子,是诸法空相:

    anutpanna aniruddha amala avimala anuna aparipurnab

    不生不灭,不垢不净,不增不减

    tasmac shariputra shunyatayan na rupan

    是故空中无色

    na vedana na sanjna na sanskarah na vijnanam

    无受想行识

    na cakshuh shrotra ghrana jihva kaya manansi

    无眼耳鼻舌身意

    na rupa shabda gandha rasa sprashtavya dharmah

    无色声香味触法

    na cakshur-dhatur yavan na manovijnanan-dhatuh

    无眼界,乃至无意识界

    na avidya na avidya kshayo

    无无明,亦无无明尽

    yavan na jaramaranan na jaramarana kshayo

    乃至无老死,亦无老死尽

    na duhkha samudaya nirodha marga

    无苦,集,灭,道

    na jnanan na praptir na-apraptih {na abhisamaya}

    无智亦无得

    tasmac shariputra apraptitvad

    以无所得故

    bodhisattvo prajnaparamitam ashritya

    菩提萨埵,依般若波罗蜜多故

    viharaty acitta-avaranah

    心无挂碍

    citta-avarana nastitvad astrasto

    无挂碍故,无有恐怖

    viparyasa atikranto nishtha nirvanah

    远离颠倒梦想,究竟涅槃

    tryadhva vyavasthitah sarva-buddhah

    三世诸佛

    prajnaparamitam ashritya

    依般若波罗蜜多故

    anuttaran samyak sambodhim abhisambuddhah

    得阿耨多罗三藐三菩提

    tasmaj jnatavyan prajnaparamita maha-mantro

    故知般若波罗蜜多,是大神咒

    maha-vidya mantro

    是大明咒

    anuttara mantro

    是无上咒

    asama-sama mantrah

    是无等等咒

    sarva-duhkha prashamanah satyam amithyatvat

    能除一切苦,真实不虚

    prajnaparamitayam ukto mantrah tadyatha

    故说般若波罗蜜多咒,即说咒曰:

    gate gate paragate parasangate bodhi svaha

    揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

    arya avalokiteshvaro bodhisattvo

    观自在菩萨

    gambhiran prajna-paramita caryan caramano

    行深般若波罗蜜多时

    vyaavalokayati sma panca skandhas

    照见五蕴皆空

    tansh ca svabhava shunyan pashyati sma

    度一切苦厄

    iha shariputra

    舍利子:

    rupan shunyata shunyataiva rupan

    色不异空

    rupan na prithak shunyata shunyataya na prithag rupan

    空不异色

    yad rupan sa shunyata ya shunyata tad rupan

    色即是空,空即是色

    evam eva vedana sanjna sanskara vijnanam

    受想行识亦复如是

    iha shariputra sarva dharmah shunyata lakshana

    舍利子,是诸法空相:

    anutpanna aniruddha amala avimala anuna aparipurnab

    不生不灭,不垢不净,不增不减

    tasmac shariputra shunyatayan na rupan

    是故空中无色

    na vedana na sanjna na sanskarah na vijnanam

    无受想行识

    na cakshuh shrotra ghrana jihva kaya manansi

    无眼耳鼻舌身意

    na rupa shabda gandha rasa sprashtavya dharmah

    无色声香味触法

    na cakshur-dhatur yavan na manovijnanan-dhatuh

    无眼界,乃至无意识界

    na avidya na avidya kshayo

    无无明,亦无无明尽

    yavan na jaramaranan na jaramarana kshayo

    乃至无老死,亦无老死尽

    na duhkha samudaya nirodha marga

    无苦,集,灭,道

    na jnanan na praptir na-apraptih {na abhisamaya}

    无智亦无得

    tasmac shariputra apraptitvad

    以无所得故

    bodhisattvo prajnaparamitam ashritya

    菩提萨埵,依般若波罗蜜多故

    viharaty acitta-avaranah

    心无挂碍

    citta-avarana nastitvad astrasto

    无挂碍故无有恐怖

    viparyasa atikranto nishtha nirvanah

    远离颠倒梦想,究竟涅槃

    tryadhva vyavasthitah sarva-buddhah

    三世诸佛

    prajnaparamitam ashritya

    依般若波罗蜜多故

    anuttaran samyak sambodhim abhisambuddhah

    得阿耨多罗三藐三菩提

    tasmaj jnatavyan prajnaparamita maha-mantro

    故知般若波罗蜜多,是大神咒

    maha-vidya mantro

    是大明咒

    anuttara mantro

    是无上咒

    asama-sama mantrah

    是无等等咒

    sarva-duhkha prashamanah satyam amithyatvat

    能除一切苦,真实不虚

    prajnaparamitayam ukto mantrah tadyatha

    故说般若波罗蜜多咒,即说咒曰:

    gate gate paragate parasangate bodhi svaha

    揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

    arya avalokiteshvaro bodhisattvo

    观自在菩萨

    gambhiran prajna-paramita caryan caramano

    行深般若波罗蜜多时

    vyaavalokayati sma panca skandhas

    照见五蕴皆空

    tansh ca svabhava shunyan pashyati sma

    度一切苦厄

    iha shariputra

    舍利子:

    rupan shunyata shunyataiva rupan

    色不异空

    rupan na prithak shunyata shunyataya na prithag rupan

    空不异色

    yad rupan sa shunyata ya shunyata tad rupan

    色即是空,空即是色

    evam eva vedana sanjna sanskara vijnanam

    受想行识亦复如是

    iha shariputra sarva dharmah shunyata lakshana

    舍利子,是诸法空相:

    anutpanna aniruddha amala avimala anuna aparipurnab

    不生不灭,不垢不净,不增不减

    tasmac shariputra shunyatayan na rupan

    是故空中无色

    na vedana na sanjna na sanskarah na vijnanam

    无受想行识

    na cakshuh shrotra ghrana jihva kaya manansi

    无眼耳鼻舌身意

    na rupa shabda gandha rasa sprashtavya dharmah

    无色声香味触法

    na cakshur-dhatur yavan na manovijnanan-dhatuh

    无眼界,乃至无意识界

    na avidya na avidya kshayo

    无无明,亦无无明尽

    yavan na jaramaranan na jaramarana kshayo

    乃至无老死,亦无老死尽

    na duhkha samudaya nirodha marga

    无苦,集,灭,道

    na jnanan na praptir na-apraptih {na abhisamaya}

    无智亦无得

    tasmac shariputra apraptitvad

    以无所得故

    bodhisattvo prajnaparamitam ashritya

    菩提萨埵,依般若波罗蜜多故

    viharaty acitta-avaranah

    心无挂碍

    citta-avarana nastitvad astrasto

    无挂碍故,无有恐怖

    viparyasa atikranto nishtha nirvanah

    远离颠倒梦想,究竟涅槃

    tryadhva vyavasthitah sarva-buddhah

    三世诸佛

    prajnaparamitam ashritya

    依般若波罗蜜多故

    anuttaran samyak sambodhim abhisambuddhah

    得阿耨多罗三藐三菩提

    tasmaj jnatavyan prajnaparamita maha-mantro

    故说般若波罗蜜多,是大神咒

    maha-vidya mantro

    是大明咒

    anuttara mantro

    是无上咒

    asama-sama mantrah

    是无等等咒

    sarva-duhkha prashamanah satyam amithyatvat

    能除一切苦,真实不虚

    prajnaparamitayam ukto mantrah tadyatha

    故说般若波罗蜜多咒,即说咒曰:

    gate gate paragate parasangate bodhi svaha

    揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

    相关文章

      网友评论

          本文标题:2020-07-12梦想

          本文链接:https://www.haomeiwen.com/subject/xouncktx.html