美文网首页
涅槃六颂(又名阿特曼六颂)

涅槃六颂(又名阿特曼六颂)

作者: LOVE爱如你所是 | 来源:发表于2019-12-15 22:23 被阅读0次
    涅槃六颂(又名阿特曼六颂)

    निर्वाणषटकम्

    nirvāṇaṣaṭakam

    涅槃六颂

    又名阿特曼六颂

    (ātmanaṣaṭkam)

    第一颂

    मनोबुद्ध्यहङ्कार चित्तानि नाहं

    न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।

    न च व्योम भूमिर्न तेजो न वायुः

    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

    manobuddhyahaṅkāracittāni nāhaṃ

    na ca śrotrajihvena ca ghrāṇanetre।

    na ca vyoma bhūmirnatejo na vāyuḥ

    cidānandarūpaḥśivo'ham śivo'ham॥1॥

    我既非心意、理智、私我,也非心,我既非耳朵,也非舌头,既非嗅觉,也非视觉; 我既非以太,也非空,既非火,也非水,也非土:我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

    Neither am I mind, nor intelligence, Nor ego, nor thought, Nor am I ears or the tongue or the nose or the eyes, Nor am I earth or sky or air or the light, I am Shiva, I am Shiva, of nature knowledge and bliss.

    第二颂

    न च प्राणसंज्ञो न वै पञ्चवायुः

    न वा सप्तधातुः न वा पञ्चकोशः ।

    न वाक्पाणिपादं न चोपस्थपायु

    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥

    na ca prāṇasaṃjñona vai pañcavāyuḥ

    na vāsaptadhātuḥna vā pañcakośaḥ।

    na vākpāṇipādaṃna copasthapāyu

    cidānandarūpaḥśivo'ham śivo'ham॥2॥

    我既非生命气息,也非五气, 我既非身体的七大要素,也非五鞘,我既非这双手,非这双脚,也非这舌头,我非任何行动的器官: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

    Neither am I the movement due to life, Nor am I the five airs, nor am I the seven elements, Nor am I the five internal organs, Nor am I voice or hands or feet or other organs, I am Shiva, I am Shiva, of nature knowledge and bliss.

    第三颂

    न मे द्वेषरागौ न मे लोभमोहौ

    मदो नैव मे नैव मात्सर्यभावः ।

    न धर्मो न चार्थो न कामो न मोक्षः

    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

    na me dveṣarāgauna me lobhamohau

    mado naiva me naiva mātsaryabhāvaḥ।

    na dharmo na cārthona kāmo na mokṣaḥ

    cidānandarūpaḥśivo'ham śivo'ham॥3॥

    我既非恐惧、贪婪,也非错误之见,我无不喜,也无所喜,我无骄傲,无私我,无所谓正法与解脱,我既非欲望,也非欲望的对象: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

    I never do have enmity or friendship, Neither do I have vigour nor feeling of competition, Neither do I have assets, or money or passion or salvation, I am Shiva, I am Shiva, of nature knowledge and bliss.

    第四颂

    न पुण्यं न पापं न सौख्यं न दुःखं

    न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।

    अहं भोजनं नैव भोज्यं न भोक्ता

    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

    na puṇyaṃna pāpaṃna saukhyaṃna duḥkhaṃ

    na mantro na tīrthaṃna vedā na yajñāḥ।

    ahaṃbhojanaṃ naivabhojyaṃ na bhoktā

    cidānandarūpaḥśivo'ham śivo'ham॥4॥

    我不知何谓欢乐与痛苦,道德与不道德,我不知什么是咒文,什么是献祭。我也非吃食物者,我非食物,也非吃的行为: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

    Never do I have good deeds or sins or pleasure orsorrow, Neither do I have holy chants or holy water or holy books orfire sacrifice, I am neither food or the consumer who consumes food, I am Shiva, I am Shiva, of nature knowledge and bliss.

    第五颂

    न मृत्युर्न शङ्का न मे जातिभेदः

    पिता नैव मे नैव माता न जन्मः ।

    न बन्धुर्न मित्रं गुरुर्नैव शिष्यं

    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

    na mṛtyurnaśaṅkāna me jātibhedaḥ

    pitānaiva me naiva mātāna janmaḥ।

    na bandhurna mitraṃgururnaiva śiṣyaṃ

    cidānandarūpaḥśivo'ham śivo'ham॥5॥

    我没有死亡和恐惧,也没有种姓的区分,我非父亲,也非母亲,我甚至无所谓出生,我无朋友,也无同道,我非弟子,也非导师:我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

    I do not have death or doubts or distinction ofcaste, I do not have either father or mother or even birth, And I do not have relations or friends or teacher or students, I am Shiva, I am Shiva, of nature knowledge and bliss.

    第六颂

    अहं निर्विकल्पो निराकाररूपो

    विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।

    न चासङ्गतं नैव मुक्तिर्न मेयः

    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥

    ahaṃnirvikalpo nirākārarūpo

    vibhutvāccasarvatra sarvendriyāṇām।

    na cāsaṅgataṃnaiva muktirna meyaḥ

    cidānandarūpaḥśivo'ham śivo'ham॥6॥

    我没有任何形相,也无幻想,我无所不在,我存在于每一处,我超越感官,我非救赎,也非知识的对象: 我是永恒的喜乐和知觉——我是湿婆神!我是湿婆神!

    I am one without doubts , I am without form, Due to knowledge I do not have any relation with my organs, And I am always redeemed, I am Shiva, I am Shiva, of nature knowledge and bliss.

    相关文章

      网友评论

          本文标题:涅槃六颂(又名阿特曼六颂)

          本文链接:https://www.haomeiwen.com/subject/zqglnctx.html