美文网首页
心经--学习翻译笔录(十二)正文

心经--学习翻译笔录(十二)正文

作者: 空尘L | 来源:发表于2020-10-30 19:09 被阅读0次

    tryadhavavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām

    三世諸佛,[依]般若波羅密多[故]

    1)tri( tri-数次词干)三

    tri

    2)adhva(adhvan-阳性名词词干)时间

    3)vyavasthitās(vyavasthita←vi-ava-√sthā 过去分词阳性复数主格)停留

    -vya- vyavasthitah

    4) sarva(sarva-形容词词干)一切,全部

    5)buddhās( buddha-阳性名词复数主格)觉悟者,佛

    buddhāh

    6)prajñāpāramitām(prajñāpāramitā-阴性名词单数宾格)般若波罗蜜多

    prajna

    prajñāpāramitāyām(prajñāpāramitā-阴性名词单数位格)

    3)波罗pāra:达到彼岸

    超越,进越,夸过去,跨越

    English: go beyond, cross over,across

    pāra

    4)蜜多时mitāyām

    mi蜜: 蜜,为太虚,宙心,万物;没有边际的,

    English: the universe; the great void, has no border line, no boundary

    mi

    5)多tā(daa):不同种类,不同属性。

    tā(daa)

    English:all kinds, all Different attributes, all different characteristic

    佛法平等,无有高下,一体同观

    所以,蜜多为万物同观。

    6)yām时:

    一时,干……的时候。后缀词,表示一个进行的时态。无过去,现在,未来,同归一时。时间的概念是不存在的,是人们主观的意识。

    yām

    that time, duration of a move or action.  The suffix word indicates a progressive tense. There is no past, present and future, at the same time. The concept of time does not exist, it is people's subjective consciousness.



    āśrityānuttarāṁ samyaksambodhiṁ abhisambuddhāḥ |

    依[般若波羅密多]故,得阿耨多羅三藐三菩提

    1)āśritya( ā-√śri 动名词)依赖

    2) anuttarām(anuttara-形容词阴性单数宾格)最优,无上

    3)samyak(samyak -形容词词干)正确的,适当的

    4)sambodhim(sambodhi-阴性名词单数宾格)觉悟

    sam-正 bodhim觉

    5)abhisambuddhās(abhisambuddha←abhi-sam-√budh-过去分词阳性复数主格)接近最究竟,正佛果。完全觉悟,完全领悟

    abhi- sam- buddhā

    三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提:

    1,过去未来现在的一切诸佛,也都是依宇宙万物回归生命本质的道理,所以能成就无上正等正觉。

    2. 三世诸佛,也无不由此法门而得无上菩提。一切大智慧者,无不由自性佛母所生,生是启发的意思。这个得正是无得之得。必得心中了无所得,然后本来的面目斯得。此时,无人无我,无众生,无寿者,寂然不动,而妙用恒沙,由此启发,这是佛的果得。阿耨多罗是无上的意思,三藐是正等的意思,三菩提是正觉,就是无上正等正觉,这就是佛的意境。

    以上十句判为果得分,为第五段,是说到果德地位,一切挂碍才算净尽。才是究竟涅槃。

    相关文章

      网友评论

          本文标题:心经--学习翻译笔录(十二)正文

          本文链接:https://www.haomeiwen.com/subject/kqmzmktx.html