美文网首页
心经--学习翻译笔录(十三)正文

心经--学习翻译笔录(十三)正文

作者: 空尘L | 来源:发表于2020-10-31 19:37 被阅读0次

    tasmāj jñātavyaṁ prajñāpāramitā-mahāmantro

    故知般若波羅密多咒,是大神咒

    1) tasmāt(tasmāt 副词)因此,所以

    2) jñātavyam( jñātavya←√jñā动词形容词中型单数主格)应能当知道

    3) prajñāpāramitā(prajñāpāramitā-阴性名词词干)般若波罗蜜多

    见:心经--学习翻译笔录(三)

    4)mahā( mahat-形容词词干)大,伟大

    maha

    见:心经--学习翻译笔录 中梵英 (一)名称

    5)mantras( mantra-阳性名词单数主格)咒语

    mantro

    mahāvidyāmantro 'nuttaramantro 'samasama-mantraḥ sarvaduḥkhapraśamanaḥ |

    是大明咒,是無上咒,是無等等咒,能除一切苦

    1) mahā(mahat-形容词词干)大,伟大

    2) vidyā( vidyā-阴性名词词干)知识、学识

    3) mantras(mantra-阳性名词单数主格)咒语

    4)anuttara( anuttara-形容词阴性单数宾格)最优,无上

    5)mantras(mantra-阳性名词单数主格)咒语

    mantro

    6)a(a-前缀)非、不

    -a-

    7) sama( sama-形容词词干)相同,相等

    sama

    8) sama( sama-形容词词干)相同,相等

    sama

    9)mantras(mantra-阳性名词单数主格)咒语

    mantro

    10)sarva(sarva-形容词词干)一切,全部

    sarva

    11) duḥkha(duḥkha-中性名词词干)痛苦,不幸

    duḥkha

    12)praśamanas(praśamana-形容词阳性单数主格)抚平,治愈,消除

    pra- -śamanah

    故知,般若波罗蜜多是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,(真实不虚):

    此一段极赞般若功能,故知二字总结前面说的般若功用,引起后面所说的般若利益。就是说,因般若波罗蜜多能够了脱生死苦恼,驱除烦恼魔障,所以是“大神咒,大明咒,无上咒,无等等咒”。

    咒:也叫“总持”梵语为Dharani,音译为陀罗尼,意思是,有力量的语言,能成就除恶生善的事实。

    相关文章

      网友评论

          本文标题:心经--学习翻译笔录(十三)正文

          本文链接:https://www.haomeiwen.com/subject/icmzmktx.html