美文网首页葛印卡内观vipassana
十日课程:每天的巴利經文唱誦DAY10

十日课程:每天的巴利經文唱誦DAY10

作者: c5ca40fb360a | 来源:发表于2019-03-14 19:20 被阅读9次

    Day 10 第 10 天

    〔這些對句是在第十天慈心觀(Mettā Bhāvanā)之前。在前九天,頭兩首對句是在巴利經文之後。〕

    Namana karūṅ gurudeva ko,我禮敬我尊敬的恩師,

    caraṇana śīśa navāya;我稽首頂禮他的雙足。

    dharama ratana aisā diyā,他給我這麼珍貴的法,

    pāpa upaja nahiṅ pāya.讓我不生邪惡。

    Aisā cakhāyā dharama rasa 他讓我品嚐正法之甘露,

    yahī ucita upāya.這是我〔回報〕的唯一途徑。

    Isa dukhiyāre jagata meṅ, 在這個憂苦世間,

    sukhiyā dikhe na koya;我未見任何快樂的人。

    śuddha dharama phira se jage,願純淨正法再次生起,

    phira se maṅgala hoya.願快樂重現。

    Dasoṅ diśāoṅ ke sabhī, 願十方眾生快樂,

    prāṇī sukhiyā hoṅya nirabhaya hoṅ, nirabaira hoṅ,

    ;願他們解脫恐懼、敵意,

    sabhī nirāmaya hoṅya. 願他們遠離疾病。

    Sabakā maṅgala hoya.願大家快樂。

    [after Mettā Bhāvanā] [慈心觀(Mettā Bhāvanā)之後]

    Bhavatu sabba maṅgalaṃ. (3x)願一切眾生快樂。(3 次)

    Phira se jāge dharama jagata meṅ, 願世間再次生起正法,

    phira se hove jaga kalyāṇa;願世間重現快樂;

    jāge jāge dharama jagata meṅ, 願世間生起正法,

    hove hove jana kalyāṇa. (2x)願眾生快樂。(2 次)

    Rāga dveṣa aura moha dūra hoṅ, 願根除貪瞋痴,

    jāge śīla samādhi jñāna. (2x)願生起戒定慧。(2 次)

    Jana mana ke dukhaḍe miṭa jāyeṅ, 願終結人心的苦惱,

    phira se jāga uṭhe musakāna; (2x)願他們重現笑容。(2 次)

    Phira se jāge dharama jagata meṅ, 願世間再次生起正法,

    phira se hove jaga kalyāṇa.願世間重現快樂。

    Jāge jāge dharama kī vāṇī,願生起法語,

    maṅgala mūla mahā kalyāṇī; (2x)快樂幸福的根源;(2 次)

    jāge jāge dharama kī vāṇī.願生起法語。

    Jāge buddha sadṛśa koī jñānī,願如佛智者再次出現,

    hoṅya sukhī saba jaga ke prāṇī. (2x)願世上一切眾生快樂。(2 次)

    Jāge jāge dharama kī vāṇī,願生起法語,

    maṅgala mūla mahā kalyāṇī; (2x)快樂幸福的根源;(2 次)

    Jāge jāge dharama kī vāṇī,願生起法語。

    jāge buddha sadṛśa koī jñānī,願如佛智者再次出現,

    hoṅya sukhī saba jaga ke prāṇī.願世上一切眾生快樂。

    相关文章

      网友评论

        本文标题:十日课程:每天的巴利經文唱誦DAY10

        本文链接:https://www.haomeiwen.com/subject/uiacmqtx.html