美文网首页葛印卡内观vipassana
十日课程:每天的巴利經文唱誦 DAY 8

十日课程:每天的巴利經文唱誦 DAY 8

作者: c5ca40fb360a | 来源:发表于2019-03-14 18:47 被阅读6次

    Day 8  第 8 天

    Namana karūṅ gurudeva ko,我禮敬我尊敬的恩師,

    sādara śīśa navāya;我稽首頂禮他的雙足。

    dharama ratana aisā diyā,他給我這麼珍貴的法,

    pāpa upaja nahīṅ pāya.讓我不生邪惡。

    Aisā cakhāyā dharama rasa 他讓我品嚐正法之甘露,

    yahī ucita upāya.這是我〔回報〕的唯一途徑。

    Isa sevā ke puṇya se,以此服務的功德,

    dharama ujāgara hoya;願正法之光弘傳!

    kaṭe andherā pāpa kā,願根除邪惡的黑暗,

    jana mana harakhita hoya.願所有的心喜悅。

    Barase barakhā samaya para,願適時降雨,

    dūra rahe duṣkāla;願沒有饑荒,

    śāsāna hove dharama kā, (3x)願政府公正,

    loga hoṅya khuśahāla.願人民幸福。

    Sukha vyāpe isa jagata meṅ,願快樂遍滿世界,

    dukhiyā rahe na koya;願沒有人不快樂。

    sabake mana jāge dharama,願所有人的心中生起正法,

    sabakā maṅgala hoya. (2x)願大家快樂。(2 次)

    Bhavatu sabba maṅgalaṃ. (3x)願一切眾生快樂!(3 次)

    Sabakā maṅgala,願大家快樂,

    Isa dharatī ke taru-tṛṇa meṅ, 願每一棵樹,每一片草葉,

    kaṇa-kaṇa meṅ以及此地的每一粒土,

    dharama samā jāye. (2x)都充滿正法。(2 次)

    Jo bhī tape isa tapobhūmi para, (2x)願在此正法園地全部的禪修者,(2 次)

    mukta dukhoṅ se ho jāye. (2x)解脫一切痛苦。(2 次)

    Sabakā maṅgala, 願大家快樂,

    Terā maṅgala, 願你快樂,

    Jana jana maṅgala,願一切眾生快樂,

    相关文章

      网友评论

        本文标题:十日课程:每天的巴利經文唱誦 DAY 8

        本文链接:https://www.haomeiwen.com/subject/qwgcmqtx.html