美文网首页葛印卡内观vipassana
十日课程:每天的巴利經文唱誦 DAY 9

十日课程:每天的巴利經文唱誦 DAY 9

作者: c5ca40fb360a | 来源:发表于2019-03-14 19:00 被阅读0次

    Day 9第 9 天

    Namana karūṅ gurudeva ko,我禮敬我尊敬的恩師,

    caraṇana śīśa navāya;我稽首頂禮他的雙足。

    dharama ratana aisā diyā,他給我這麼珍貴的法,

    pāpa ukhaḍatā jāya.根除我內在的邪惡。

    Aisā cakhāyā dharama rasa .他讓我品嚐正法之甘露,

    yahī ucita upāya.這是我〔回報〕的唯一途徑。

    Isa sevā ke puṇya se,以此服務的功德,

    bhalā sabhī kā hoya;願大家快樂。

    sabake mana jāge dharama,願所有人的心中生起正法,

    mukti dukhoṅ se hoya.解脫痛苦。

    Dharamavihārī puruṣa hoṅ,願每一個男人如法生活,

    dharamacāriṇī nāra;願每一個女人如法生活,

    dharamavanta santāna hoṅ,願每一個小孩如法生活,

    sukhī rahe parivāra,願每一個家庭快樂,

    sukhī rahe sansāra.願居家生活快樂。

    Bhavatu sabba maṅgalaṃ. (3x)願一切眾生快樂!(3 次)

    Sabakā maṅgala,願大家快樂,

    Śuddha dharama ghara ghara meṅ jāge; (2x)願純淨正法於每一戶生起,(2次)

    ghara ghara śānti samāya re. (2x)願每一家都有安詳,(2 次)

    nara nārī hoṅ dharamavihārī,願男男女女如法生活,

    saba nara nārī dharamavihārī;願所有男女如法生活,

    ghara ghara maṅgala chāya re. (2x)願每一戶人家充滿快樂。

    Sabakā maṅgala,願大家快樂,

    Terā maṅgala,願你快樂,

    Jana jana maṅgala,願一切眾生快樂

    相关文章

      网友评论

        本文标题:十日课程:每天的巴利經文唱誦 DAY 9

        本文链接:https://www.haomeiwen.com/subject/whocmqtx.html