美文网首页葛印卡内观vipassana
十日课程:每天的巴利經文唱誦 DAY 9

十日课程:每天的巴利經文唱誦 DAY 9

作者: c5ca40fb360a | 来源:发表于2019-03-14 19:00 被阅读0次

Day 9第 9 天

Namana karūṅ gurudeva ko,我禮敬我尊敬的恩師,

caraṇana śīśa navāya;我稽首頂禮他的雙足。

dharama ratana aisā diyā,他給我這麼珍貴的法,

pāpa ukhaḍatā jāya.根除我內在的邪惡。

Aisā cakhāyā dharama rasa .他讓我品嚐正法之甘露,

yahī ucita upāya.這是我〔回報〕的唯一途徑。

Isa sevā ke puṇya se,以此服務的功德,

bhalā sabhī kā hoya;願大家快樂。

sabake mana jāge dharama,願所有人的心中生起正法,

mukti dukhoṅ se hoya.解脫痛苦。

Dharamavihārī puruṣa hoṅ,願每一個男人如法生活,

dharamacāriṇī nāra;願每一個女人如法生活,

dharamavanta santāna hoṅ,願每一個小孩如法生活,

sukhī rahe parivāra,願每一個家庭快樂,

sukhī rahe sansāra.願居家生活快樂。

Bhavatu sabba maṅgalaṃ. (3x)願一切眾生快樂!(3 次)

Sabakā maṅgala,願大家快樂,

Śuddha dharama ghara ghara meṅ jāge; (2x)願純淨正法於每一戶生起,(2次)

ghara ghara śānti samāya re. (2x)願每一家都有安詳,(2 次)

nara nārī hoṅ dharamavihārī,願男男女女如法生活,

saba nara nārī dharamavihārī;願所有男女如法生活,

ghara ghara maṅgala chāya re. (2x)願每一戶人家充滿快樂。

Sabakā maṅgala,願大家快樂,

Terā maṅgala,願你快樂,

Jana jana maṅgala,願一切眾生快樂

相关文章

网友评论

    本文标题:十日课程:每天的巴利經文唱誦 DAY 9

    本文链接:https://www.haomeiwen.com/subject/whocmqtx.html